संस्कृत क्रियापदानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

श्रन्थेत - श्रन्थ् - श्रथिँ शैथिल्ये भ्वादिः - कर्तरि प्रयोगः विधिलिङ् लकारः परस्मै पदम् - उत्तम पुरुषः द्विवचनम्
श्रन्थेताम् - श्रन्थ् - श्रथिँ शैथिल्ये भ्वादिः - कर्तरि प्रयोगः विधिलिङ् लकारः परस्मै पदम् - प्रथम पुरुषः द्विवचनम्
श्रन्थेः - श्रन्थ् - श्रथिँ शैथिल्ये भ्वादिः - कर्तरि प्रयोगः विधिलिङ् लकारः परस्मै पदम् - प्रथम पुरुषः बहुवचनम्
श्रन्थेः - श्रन्थ् - श्रथिँ शैथिल्ये भ्वादिः - कर्तरि प्रयोगः विधिलिङ् लकारः परस्मै पदम् - मध्यम पुरुषः एकवचनम्
श्रन्थेयुः - श्रन्थ् - श्रथिँ शैथिल्ये भ्वादिः - कर्तरि प्रयोगः विधिलिङ् लकारः परस्मै पदम् - प्रथम पुरुषः बहुवचनम्