संस्कृत क्रियापदानाम् अभ्यासाः - यथोचितं मेलयत

यथोचितं मेलयत


श्रन्थ् - श्रथिँ शैथिल्ये भ्वादिः - कर्तरि प्रयोगः आशीर्लिङ् लकारः परस्मै पदम्

श्रन्थ्यास्तम्
मध्यम पुरुषः द्विवचनम्
श्रन्थ्यास्त
मध्यम पुरुषः बहुवचनम्
श्रन्थ्यास्ताम्
प्रथम पुरुषः द्विवचनम्
श्रन्थ्याः
मध्यम पुरुषः एकवचनम्
श्रन्थ्यास्म
उत्तम पुरुषः बहुवचनम्