संस्कृत क्रियापदानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

श्रन्थ्यावहे - श्रन्थ् - श्रथिँ शैथिल्ये भ्वादिः - कर्मणि प्रयोगः लट् लकारः आत्मने पदम् - उत्तम पुरुषः द्विवचनम्
श्रन्थ्यध्वे - श्रन्थ् - श्रथिँ शैथिल्ये भ्वादिः - कर्मणि प्रयोगः लट् लकारः आत्मने पदम् - मध्यम पुरुषः बहुवचनम्
श्रन्थ्यन्ते - श्रन्थ् - श्रथिँ शैथिल्ये भ्वादिः - कर्मणि प्रयोगः लट् लकारः आत्मने पदम् - प्रथम पुरुषः द्विवचनम्
श्रन्थ्यावहे - श्रन्थ् - श्रथिँ शैथिल्ये भ्वादिः - कर्मणि प्रयोगः लट् लकारः आत्मने पदम् - प्रथम पुरुषः बहुवचनम्
श्रन्थ्यन्ते - श्रन्थ् - श्रथिँ शैथिल्ये भ्वादिः - कर्मणि प्रयोगः लट् लकारः आत्मने पदम् - मध्यम पुरुषः एकवचनम्