संस्कृत क्रियापदानाम् अभ्यासाः - शुद्धं विकल्पं चिनुत

शुद्धं विकल्पं चिनुत


'शिश्रङ्कयिषाञ्चकृम / शिश्रङ्कयिषांचकृम / शिश्रङ्कयिषाम्बभूविम / शिश्रङ्कयिषांबभूविम / शिश्रङ्कयिषामासिम ( श्रङ्क् + णिच् + सन् - श्रकिँ गतौ भ्वादिः कर्तरि प्रयोगः लिट् लकारः परस्मै पदम् )' - उत्तम-पुरुषे एकवचने परिवर्तनं कुरुत ।