संस्कृत क्रियापदानाम् अभ्यासाः - यथोचितं मेलयत

यथोचितं मेलयत


श्च्युत् - श्च्युतिँर् क्षरणे भ्वादिः - कर्मणि प्रयोगः लङ् लकारः आत्मने पदम्

अश्च्युत्यावहि
उत्तम पुरुषः द्विवचनम्
अश्च्युत्येथाम्
मध्यम पुरुषः द्विवचनम्
अश्च्युत्यामहि
उत्तम पुरुषः बहुवचनम्
अश्च्युत्यत
प्रथम पुरुषः एकवचनम्
अश्च्युत्यथाः
मध्यम पुरुषः एकवचनम्