संस्कृत क्रियापदानाम् अभ्यासाः - यथोचितं मेलयत

यथोचितं मेलयत


शील - शील उपधारणे चुरादिः - कर्तरि प्रयोगः लोट् लकारः परस्मै पदम्

शीलय
मध्यम पुरुषः एकवचनम्
शीलयाम
उत्तम पुरुषः बहुवचनम्
शीलयन्तु
प्रथम पुरुषः बहुवचनम्
शीलयतम्
मध्यम पुरुषः द्विवचनम्
शीलयाव
उत्तम पुरुषः द्विवचनम्