संस्कृत क्रियापदानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

शीक्ये - शीक् - शीकृँ सेचने भ्वादिः - कर्मणि प्रयोगः लट् लकारः आत्मने पदम् - उत्तम पुरुषः एकवचनम्
शीक्यन्ते - शीक् - शीकृँ सेचने भ्वादिः - कर्मणि प्रयोगः लट् लकारः आत्मने पदम् - प्रथम पुरुषः बहुवचनम्
शीक्ये - शीक् - शीकृँ सेचने भ्वादिः - कर्मणि प्रयोगः लट् लकारः आत्मने पदम् - मध्यम पुरुषः बहुवचनम्
शीक्यामहे - शीक् - शीकृँ सेचने भ्वादिः - कर्मणि प्रयोगः लट् लकारः आत्मने पदम् - मध्यम पुरुषः द्विवचनम्
शीक्यावहे - शीक् - शीकृँ सेचने भ्वादिः - कर्मणि प्रयोगः लट् लकारः आत्मने पदम् - मध्यम पुरुषः द्विवचनम्