संस्कृत क्रियापदानाम् अभ्यासाः - यथोचितं मेलयत

यथोचितं मेलयत


शीक् - शीकृँ सेचने भ्वादिः - कर्तरि प्रयोगः लृट् लकारः आत्मने पदम्

शीकिष्यसे
मध्यम पुरुषः एकवचनम्
शीकिष्येथे
मध्यम पुरुषः द्विवचनम्
शीकिष्यन्ते
प्रथम पुरुषः बहुवचनम्
शीकिष्यामहे
उत्तम पुरुषः बहुवचनम्
शीकिष्यध्वे
मध्यम पुरुषः बहुवचनम्