संस्कृत क्रियापदानाम् अभ्यासाः - यथोचितं मेलयत

यथोचितं मेलयत


शिष् - शिषॢँ विशेषणे रुधादिः - कर्तरि प्रयोगः लोट् लकारः परस्मै पदम्

शिंष्टम्
मध्यम पुरुषः द्विवचनम्
शिनषाणि
उत्तम पुरुषः एकवचनम्
शिंष्टाम्
प्रथम पुरुषः द्विवचनम्
शिंष्ट
मध्यम पुरुषः बहुवचनम्
शिंषन्तु
प्रथम पुरुषः बहुवचनम्