संस्कृत क्रियापदानाम् अभ्यासाः - यथोचितं मेलयत

यथोचितं मेलयत


शिङ्घ् - शिघिँ आघ्राणे भ्वादिः - कर्तरि प्रयोगः लिट् लकारः परस्मै पदम्

शिशिङ्घिम
उत्तम पुरुषः बहुवचनम्
शिशिङ्घ
मध्यम पुरुषः बहुवचनम्
शिशिङ्घतुः
प्रथम पुरुषः द्विवचनम्
शिशिङ्घिथ
मध्यम पुरुषः एकवचनम्
शिशिङ्घिव
उत्तम पुरुषः द्विवचनम्