संस्कृत क्रियापदानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

शिङ्खिषीवहि - शिङ्ख् - शिखिँ गत्यर्थः इत्यपि ... भ्वादिः - कर्मणि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम् - उत्तम पुरुषः द्विवचनम्
शिङ्खिषीय - शिङ्ख् - शिखिँ गत्यर्थः इत्यपि ... भ्वादिः - कर्मणि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम् - उत्तम पुरुषः एकवचनम्
शिङ्खिषीध्वम् - शिङ्ख् - शिखिँ गत्यर्थः इत्यपि ... भ्वादिः - कर्मणि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम् - मध्यम पुरुषः बहुवचनम्
शिङ्खिषीयास्ताम् - शिङ्ख् - शिखिँ गत्यर्थः इत्यपि ... भ्वादिः - कर्मणि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम् - प्रथम पुरुषः द्विवचनम्
शिङ्खिषीष्ट - शिङ्ख् - शिखिँ गत्यर्थः इत्यपि ... भ्वादिः - कर्मणि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम् - प्रथम पुरुषः एकवचनम्