संस्कृत क्रियापदानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

शचितासे - शच् - शचँ व्यक्तायां वाचि भ्वादिः - कर्तरि प्रयोगः लुट् लकारः आत्मने पदम् - प्रथम पुरुषः बहुवचनम्
शचितारौ - शच् - शचँ व्यक्तायां वाचि भ्वादिः - कर्तरि प्रयोगः लुट् लकारः आत्मने पदम् - प्रथम पुरुषः द्विवचनम्
शचिताध्वे - शच् - शचँ व्यक्तायां वाचि भ्वादिः - कर्तरि प्रयोगः लुट् लकारः आत्मने पदम् - मध्यम पुरुषः द्विवचनम्
शचिता - शच् - शचँ व्यक्तायां वाचि भ्वादिः - कर्तरि प्रयोगः लुट् लकारः आत्मने पदम् - उत्तम पुरुषः एकवचनम्
शचितास्वहे - शच् - शचँ व्यक्तायां वाचि भ्वादिः - कर्तरि प्रयोगः लुट् लकारः आत्मने पदम् - उत्तम पुरुषः द्विवचनम्