संस्कृत क्रियापदानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

शङ्किताहे - शङ्क् - शकिँ शङ्कायाम् भ्वादिः - कर्मणि प्रयोगः लुट् लकारः आत्मने पदम् - मध्यम पुरुषः द्विवचनम्
शङ्कितारः - शङ्क् - शकिँ शङ्कायाम् भ्वादिः - कर्मणि प्रयोगः लुट् लकारः आत्मने पदम् - उत्तम पुरुषः एकवचनम्
शङ्किता - शङ्क् - शकिँ शङ्कायाम् भ्वादिः - कर्मणि प्रयोगः लुट् लकारः आत्मने पदम् - प्रथम पुरुषः एकवचनम्
शङ्किताध्वे - शङ्क् - शकिँ शङ्कायाम् भ्वादिः - कर्मणि प्रयोगः लुट् लकारः आत्मने पदम् - मध्यम पुरुषः बहुवचनम्
शङ्कितासाथे - शङ्क् - शकिँ शङ्कायाम् भ्वादिः - कर्मणि प्रयोगः लुट् लकारः आत्मने पदम् - मध्यम पुरुषः द्विवचनम्