संस्कृत क्रियापदानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

वृङ्क्ताद् - वृञ्ज् - वृजिँ वर्जने इत्येके अदादिः - कर्तरि प्रयोगः लोट् लकारः परस्मै पदम् - प्रथम पुरुषः बहुवचनम्
वृञ्जानि - वृञ्ज् - वृजिँ वर्जने इत्येके अदादिः - कर्तरि प्रयोगः लोट् लकारः परस्मै पदम् - कर्तरि लोट् परस्मै
वृङ्क्तम् - वृञ्ज् - वृजिँ वर्जने इत्येके अदादिः - कर्तरि प्रयोगः लोट् लकारः परस्मै पदम् - कर्तरि लुट् परस्मै
वृञ्जाव - वृञ्ज् - वृजिँ वर्जने इत्येके अदादिः - कर्तरि प्रयोगः लोट् लकारः परस्मै पदम् - प्रथम पुरुषः द्विवचनम्
वृञ्जतु - वृञ्ज् - वृजिँ वर्जने इत्येके अदादिः - कर्तरि प्रयोगः लोट् लकारः परस्मै पदम् - प्रथम पुरुषः द्विवचनम्