संस्कृत क्रियापदानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

व्यस्वर्दिषि - वि + स्वर्द् - स्वर्दँ आस्वादने भ्वादिः - कर्मणि प्रयोगः लुङ् लकारः आत्मने पदम् - कर्मणि लुङ् आत्मने
व्यस्वर्दिढ्वम् - वि + स्वर्द् - स्वर्दँ आस्वादने भ्वादिः - कर्मणि प्रयोगः लुङ् लकारः आत्मने पदम् - कर्मणि लुङ् आत्मने
व्यस्वर्दिषि - वि + स्वर्द् - स्वर्दँ आस्वादने भ्वादिः - कर्मणि प्रयोगः लुङ् लकारः आत्मने पदम् - कर्मणि लिट् आत्मने
व्यस्वर्दिढ्वम् - वि + स्वर्द् - स्वर्दँ आस्वादने भ्वादिः - कर्मणि प्रयोगः लुङ् लकारः आत्मने पदम् - मध्यम पुरुषः बहुवचनम्
व्यस्वर्दिष्ठाः - वि + स्वर्द् - स्वर्दँ आस्वादने भ्वादिः - कर्मणि प्रयोगः लुङ् लकारः आत्मने पदम् - प्रथम पुरुषः एकवचनम्