संस्कृत क्रियापदानाम् अभ्यासाः - यथोचितं मेलयत

यथोचितं मेलयत


वि + वख् - वखँ गत्यर्थः भ्वादिः - कर्मणि प्रयोगः लृङ् लकारः आत्मने पदम्

व्यवखिष्यामहि
उत्तम पुरुषः बहुवचनम्
व्यवखिष्येताम्
प्रथम पुरुषः द्विवचनम्
व्यवखिष्यत
प्रथम पुरुषः एकवचनम्
व्यवखिष्यध्वम्
मध्यम पुरुषः बहुवचनम्
व्यवखिष्यावहि
उत्तम पुरुषः द्विवचनम्