संस्कृत क्रियापदानाम् अभ्यासाः - यथोचितं मेलयत

यथोचितं मेलयत


वि + रङ्घ् - रघिँ गत्यर्थः भ्वादिः - कर्तरि प्रयोगः लुट् लकारः परस्मै पदम्

विरङ्घितारौ
प्रथम पुरुषः द्विवचनम्
विरङ्घितास्थ
मध्यम पुरुषः बहुवचनम्
विरङ्घितास्थः
मध्यम पुरुषः द्विवचनम्
विरङ्घिता
प्रथम पुरुषः एकवचनम्
विरङ्घितारः
प्रथम पुरुषः बहुवचनम्