संस्कृत क्रियापदानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

विज्यस्व - विज् - ओँविजीँ भयचलनयोः तुदादिः - कर्मणि प्रयोगः लोट् लकारः आत्मने पदम् - उत्तम पुरुषः एकवचनम्
विज्यताम् - विज् - ओँविजीँ भयचलनयोः तुदादिः - कर्मणि प्रयोगः लोट् लकारः आत्मने पदम् - प्रथम पुरुषः द्विवचनम्
विज्यावहै - विज् - ओँविजीँ भयचलनयोः तुदादिः - कर्मणि प्रयोगः लोट् लकारः आत्मने पदम् - उत्तम पुरुषः द्विवचनम्
विज्यध्वम् - विज् - ओँविजीँ भयचलनयोः तुदादिः - कर्मणि प्रयोगः लोट् लकारः आत्मने पदम् - मध्यम पुरुषः बहुवचनम्
विज्यन्ताम् - विज् - ओँविजीँ भयचलनयोः तुदादिः - कर्मणि प्रयोगः लोट् लकारः आत्मने पदम् - प्रथम पुरुषः बहुवचनम्