संस्कृत क्रियापदानाम् अभ्यासाः - यथोचितं मेलयत

यथोचितं मेलयत


विज् - ओँविजीँ भयचलनयोः तुदादिः - कर्मणि प्रयोगः लङ् लकारः आत्मने पदम्

अविज्यामहि
उत्तम पुरुषः बहुवचनम्
अविज्यध्वम्
मध्यम पुरुषः बहुवचनम्
अविज्यत
प्रथम पुरुषः एकवचनम्
अविज्यन्त
प्रथम पुरुषः बहुवचनम्
अविज्ये
उत्तम पुरुषः एकवचनम्