संस्कृत क्रियापदानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

वायेय - वा - वा गतिगन्धनयोः अदादिः - कर्मणि प्रयोगः विधिलिङ् लकारः आत्मने पदम् - उत्तम पुरुषः एकवचनम्
वायेयाथाम् - वा - वा गतिगन्धनयोः अदादिः - कर्मणि प्रयोगः विधिलिङ् लकारः आत्मने पदम् - प्रथम पुरुषः बहुवचनम्
वायेयाताम् - वा - वा गतिगन्धनयोः अदादिः - कर्मणि प्रयोगः विधिलिङ् लकारः आत्मने पदम् - मध्यम पुरुषः द्विवचनम्
वायेरन् - वा - वा गतिगन्धनयोः अदादिः - कर्मणि प्रयोगः विधिलिङ् लकारः आत्मने पदम् - प्रथम पुरुषः बहुवचनम्
वायेध्वम् - वा - वा गतिगन्धनयोः अदादिः - कर्मणि प्रयोगः विधिलिङ् लकारः आत्मने पदम् - मध्यम पुरुषः बहुवचनम्