संस्कृत क्रियापदानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

वर्चिष्यावहे - वर्च् - वर्चँ दीप्तौ भ्वादिः - कर्मणि प्रयोगः लृट् लकारः आत्मने पदम् - उत्तम पुरुषः द्विवचनम्
वर्चिष्यामहे - वर्च् - वर्चँ दीप्तौ भ्वादिः - कर्मणि प्रयोगः लृट् लकारः आत्मने पदम् - उत्तम पुरुषः बहुवचनम्
वर्चिष्येते - वर्च् - वर्चँ दीप्तौ भ्वादिः - कर्मणि प्रयोगः लृट् लकारः आत्मने पदम् - प्रथम पुरुषः द्विवचनम्
वर्चिष्यन्ते - वर्च् - वर्चँ दीप्तौ भ्वादिः - कर्मणि प्रयोगः लृट् लकारः आत्मने पदम् - प्रथम पुरुषः बहुवचनम्
वर्चिष्यते - वर्च् - वर्चँ दीप्तौ भ्वादिः - कर्मणि प्रयोगः लृट् लकारः आत्मने पदम् - प्रथम पुरुषः एकवचनम्