संस्कृत क्रियापदानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

वन्द्येय - वन्द् - वदिँ अभिवादनस्तुत्योः भ्वादिः - कर्मणि प्रयोगः विधिलिङ् लकारः आत्मने पदम् - उत्तम पुरुषः एकवचनम्
वन्द्येयाथाम् - वन्द् - वदिँ अभिवादनस्तुत्योः भ्वादिः - कर्मणि प्रयोगः विधिलिङ् लकारः आत्मने पदम् - मध्यम पुरुषः द्विवचनम्
वन्द्येथाः - वन्द् - वदिँ अभिवादनस्तुत्योः भ्वादिः - कर्मणि प्रयोगः विधिलिङ् लकारः आत्मने पदम् - मध्यम पुरुषः एकवचनम्
वन्द्येयाताम् - वन्द् - वदिँ अभिवादनस्तुत्योः भ्वादिः - कर्मणि प्रयोगः विधिलिङ् लकारः आत्मने पदम् - प्रथम पुरुषः द्विवचनम्
वन्द्येयाताम् - वन्द् - वदिँ अभिवादनस्तुत्योः भ्वादिः - कर्मणि प्रयोगः विधिलिङ् लकारः आत्मने पदम् - उत्तम पुरुषः बहुवचनम्