संस्कृत क्रियापदानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत
समीचीनम् असमीचीनं वा सूचयत
वन्द् + णिच् + सन् - वदिँ अभिवादनस्तुत्योः भ्वादिः - कर्मणि प्रयोगः विधिलिङ् लकारः आत्मने पदम्
विवन्दयिष्येय - उत्तम पुरुषः एकवचनम्
True
विवन्दयिष्येयाथाम् - मध्यम पुरुषः द्विवचनम्
True
विवन्दयिष्येथाः - प्रथम पुरुषः द्विवचनम्
False
विवन्दयिष्येयाथाम् - मध्यम पुरुषः बहुवचनम्
False
विवन्दयिष्येथाः - मध्यम पुरुषः एकवचनम्
True