संस्कृत क्रियापदानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

वन्द् + णिच् + सन् - वदिँ अभिवादनस्तुत्योः भ्वादिः - कर्मणि प्रयोगः विधिलिङ् लकारः आत्मने पदम्
विवन्दयिष्येय - उत्तम पुरुषः एकवचनम्
विवन्दयिष्येयाथाम् - मध्यम पुरुषः द्विवचनम्
विवन्दयिष्येथाः - प्रथम पुरुषः द्विवचनम्
विवन्दयिष्येयाथाम् - मध्यम पुरुषः बहुवचनम्
विवन्दयिष्येथाः - मध्यम पुरुषः एकवचनम्