संस्कृत क्रियापदानाम् अभ्यासाः - यथोचितं मेलयत

यथोचितं मेलयत


वद् - वदँ सन्देशवचने चुरादिः - कर्तरि प्रयोगः लुट् लकारः परस्मै पदम्

वदितारः
प्रथम पुरुषः बहुवचनम्
वदितास्मः
उत्तम पुरुषः बहुवचनम्
वदितास्वः
उत्तम पुरुषः द्विवचनम्
वदिता
प्रथम पुरुषः एकवचनम्
वदितास्थ
मध्यम पुरुषः बहुवचनम्