संस्कृत क्रियापदानाम् अभ्यासाः - यथोचितं मेलयत

यथोचितं मेलयत


वङ्ख् + णिच्+सन् - वखिँ गत्यर्थः भ्वादिः - कर्तरि प्रयोगः लृट् लकारः परस्मै पदम्

विवङ्खयिषिष्यसि
मध्यम पुरुषः एकवचनम्
विवङ्खयिषिष्यथः
मध्यम पुरुषः द्विवचनम्
विवङ्खयिषिष्यतः
प्रथम पुरुषः द्विवचनम्
विवङ्खयिषिष्यथ
मध्यम पुरुषः बहुवचनम्
विवङ्खयिषिष्यावः
उत्तम पुरुषः द्विवचनम्