संस्कृत क्रियापदानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

वङ्किष्यसे - वङ्क् - वकिँ गत्यर्थः भ्वादिः - कर्मणि प्रयोगः लृट् लकारः आत्मने पदम् - मध्यम पुरुषः एकवचनम्
वङ्किष्यध्वे - वङ्क् - वकिँ गत्यर्थः भ्वादिः - कर्मणि प्रयोगः लृट् लकारः आत्मने पदम् - प्रथम पुरुषः एकवचनम्
वङ्किष्ये - वङ्क् - वकिँ गत्यर्थः भ्वादिः - कर्मणि प्रयोगः लृट् लकारः आत्मने पदम् - प्रथम पुरुषः बहुवचनम्
वङ्किष्यन्ते - वङ्क् - वकिँ गत्यर्थः भ्वादिः - कर्मणि प्रयोगः लृट् लकारः आत्मने पदम् - प्रथम पुरुषः बहुवचनम्
वङ्किष्येते - वङ्क् - वकिँ गत्यर्थः भ्वादिः - कर्मणि प्रयोगः लृट् लकारः आत्मने पदम् - प्रथम पुरुषः द्विवचनम्