संस्कृत क्रियापदानाम् अभ्यासाः - शुद्धं विकल्पं चिनुत

शुद्धं विकल्पं चिनुत


'वङ्क् - वकिँ गत्यर्थः भ्वादिः' धातोः कर्तरि प्रयोगः लुट् लकारः आत्मने पदम् मध्यम-पुरुषे बहुवचने किं रूपम् ?