संस्कृत क्रियापदानाम् अभ्यासाः - यथोचितं मेलयत

यथोचितं मेलयत


वख् - वखँ गत्यर्थः भ्वादिः - कर्मणि प्रयोगः विधिलिङ् लकारः आत्मने पदम्

वख्येमहि
उत्तम पुरुषः बहुवचनम्
वख्येध्वम्
मध्यम पुरुषः बहुवचनम्
वख्येत
प्रथम पुरुषः एकवचनम्
वख्येयाताम्
प्रथम पुरुषः द्विवचनम्
वख्येवहि
उत्तम पुरुषः द्विवचनम्