संस्कृत क्रियापदानाम् अभ्यासाः - यथोचितं मेलयत

यथोचितं मेलयत


लोच् - लोचृँ दर्शने भ्वादिः - कर्तरि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम्

लोचिषीय
उत्तम पुरुषः एकवचनम्
लोचिषीयास्थाम्
मध्यम पुरुषः द्विवचनम्
लोचिषीयास्ताम्
प्रथम पुरुषः द्विवचनम्
लोचिषीमहि
उत्तम पुरुषः बहुवचनम्
लोचिषीरन्
प्रथम पुरुषः बहुवचनम्