संस्कृत क्रियापदानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत
समीचीनम् असमीचीनं वा सूचयत
लोच् + सन् + णिच् - लोचृँ दर्शने भ्वादिः - कर्तरि प्रयोगः लोट् लकारः परस्मै पदम्
लुलोचिषयाणि - प्रथम पुरुषः एकवचनम्
False
लुलोचिषयतम् - मध्यम पुरुषः द्विवचनम्
True
लुलोचिषयाणि - उत्तम पुरुषः एकवचनम्
True
लुलोचिषयतु - प्रथम पुरुषः एकवचनम्
True
लुलोचिषय - प्रथम पुरुषः द्विवचनम्
False