संस्कृत क्रियापदानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

लोच् + सन् + णिच् - लोचृँ दर्शने भ्वादिः - कर्तरि प्रयोगः लोट् लकारः परस्मै पदम्
लुलोचिषयाणि - प्रथम पुरुषः एकवचनम्
लुलोचिषयतम् - मध्यम पुरुषः द्विवचनम्
लुलोचिषयाणि - उत्तम पुरुषः एकवचनम्
लुलोचिषयतु - प्रथम पुरुषः एकवचनम्
लुलोचिषय - प्रथम पुरुषः द्विवचनम्