संस्कृत क्रियापदानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

लोलोचितास्वः - लोच् + यङ्लुक् - लोचृँ दर्शने भ्वादिः - कर्तरि प्रयोगः लुट् लकारः परस्मै पदम् - कर्तरि लङ् परस्मै
लोलोचितास्मः - लोच् + यङ्लुक् - लोचृँ दर्शने भ्वादिः - कर्तरि प्रयोगः लुट् लकारः परस्मै पदम् - कर्तरि लुट् परस्मै
लोलोचितास्थ - लोच् + यङ्लुक् - लोचृँ दर्शने भ्वादिः - कर्तरि प्रयोगः लुट् लकारः परस्मै पदम् - प्रथम पुरुषः बहुवचनम्
लोलोचितास्वः - लोच् + यङ्लुक् - लोचृँ दर्शने भ्वादिः - कर्तरि प्रयोगः लुट् लकारः परस्मै पदम् - प्रथम पुरुषः द्विवचनम्
लोलोचितास्मः - लोच् + यङ्लुक् - लोचृँ दर्शने भ्वादिः - कर्तरि प्रयोगः लुट् लकारः परस्मै पदम् - प्रथम पुरुषः एकवचनम्