संस्कृत क्रियापदानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

लिङ्गयिषीष्ट - लिङ्ग् - लिगिँ चित्रीकरणे चुरादिः - कर्मणि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम् - कर्मणि आशीर्लिङ् आत्मने
लिङ्गयिषीमहि - लिङ्ग् - लिगिँ चित्रीकरणे चुरादिः - कर्मणि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम् - कर्मणि लुङ् आत्मने
लिङ्गयिषीयास्ताम् - लिङ्ग् - लिगिँ चित्रीकरणे चुरादिः - कर्मणि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम् - प्रथम पुरुषः द्विवचनम्
लिङ्गयिषीध्वम् - लिङ्ग् - लिगिँ चित्रीकरणे चुरादिः - कर्मणि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम् - कर्मणि आशीर्लिङ् आत्मने
लिङ्गयिषीरन् - लिङ्ग् - लिगिँ चित्रीकरणे चुरादिः - कर्मणि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम् - कर्मणि आशीर्लिङ् आत्मने