संस्कृत क्रियापदानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

लङ्घिष्येते - लङ्घ् - लघिँ गत्यर्थः लघिँ भो... भ्वादिः - कर्मणि प्रयोगः लृट् लकारः आत्मने पदम् - उत्तम पुरुषः द्विवचनम्
लङ्घिष्यामहे - लङ्घ् - लघिँ गत्यर्थः लघिँ भो... भ्वादिः - कर्मणि प्रयोगः लृट् लकारः आत्मने पदम् - प्रथम पुरुषः एकवचनम्
लङ्घिष्यामहे - लङ्घ् - लघिँ गत्यर्थः लघिँ भो... भ्वादिः - कर्मणि प्रयोगः लृट् लकारः आत्मने पदम् - उत्तम पुरुषः बहुवचनम्
लङ्घिष्येते - लङ्घ् - लघिँ गत्यर्थः लघिँ भो... भ्वादिः - कर्मणि प्रयोगः लृट् लकारः आत्मने पदम् - प्रथम पुरुषः बहुवचनम्
लङ्घिष्येथे - लङ्घ् - लघिँ गत्यर्थः लघिँ भो... भ्वादिः - कर्मणि प्रयोगः लृट् लकारः आत्मने पदम् - मध्यम पुरुषः द्विवचनम्