संस्कृत क्रियापदानाम् अभ्यासाः - यथोचितं मेलयत

यथोचितं मेलयत


लङ्घ् - लघिँ शोषणे भाषायां दी... भ्वादिः - कर्मणि प्रयोगः लङ् लकारः आत्मने पदम्

अलङ्घ्यावहि
उत्तम पुरुषः द्विवचनम्
अलङ्घ्यथाः
मध्यम पुरुषः एकवचनम्
अलङ्घ्यत
प्रथम पुरुषः एकवचनम्
अलङ्घ्यन्त
प्रथम पुरुषः बहुवचनम्
अलङ्घ्यध्वम्
मध्यम पुरुषः बहुवचनम्