संस्कृत क्रियापदानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

लिलङ्घयिषिषीध्वम् - लङ्घ् + णिच्+सन् - लघिँ शोषणे भाषायां दी... भ्वादिः - कर्मणि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम् - मध्यम पुरुषः बहुवचनम्
लिलङ्घयिषिषीयास्थाम् - लङ्घ् + णिच्+सन् - लघिँ शोषणे भाषायां दी... भ्वादिः - कर्मणि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम् - मध्यम पुरुषः बहुवचनम्
लिलङ्घयिषिषीयास्ताम् - लङ्घ् + णिच्+सन् - लघिँ शोषणे भाषायां दी... भ्वादिः - कर्मणि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम् - कर्मणि आशीर्लिङ् आत्मने
लिलङ्घयिषिषीध्वम् - लङ्घ् + णिच्+सन् - लघिँ शोषणे भाषायां दी... भ्वादिः - कर्मणि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम् - कर्मणि आशीर्लिङ् आत्मने
लिलङ्घयिषिषीष्ट - लङ्घ् + णिच्+सन् - लघिँ शोषणे भाषायां दी... भ्वादिः - कर्मणि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम् - प्रथम पुरुषः एकवचनम्