संस्कृत क्रियापदानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

अलिलङ्घयिषिढ्वम् - लङ्घ् + णिच्+सन् - लघिँ गत्यर्थः लघिँ भो... भ्वादिः - कर्मणि प्रयोगः लुङ् लकारः आत्मने पदम् - कर्मणि लुङ् आत्मने
अलिलङ्घयिषिषाताम् - लङ्घ् + णिच्+सन् - लघिँ गत्यर्थः लघिँ भो... भ्वादिः - कर्मणि प्रयोगः लुङ् लकारः आत्मने पदम् - प्रथम पुरुषः एकवचनम्
अलिलङ्घयिषिषि - लङ्घ् + णिच्+सन् - लघिँ गत्यर्थः लघिँ भो... भ्वादिः - कर्मणि प्रयोगः लुङ् लकारः आत्मने पदम् - कर्मणि लृङ् आत्मने
अलिलङ्घयिषिषत - लङ्घ् + णिच्+सन् - लघिँ गत्यर्थः लघिँ भो... भ्वादिः - कर्मणि प्रयोगः लुङ् लकारः आत्मने पदम् - उत्तम पुरुषः द्विवचनम्
अलिलङ्घयिषिषाताम् - लङ्घ् + णिच्+सन् - लघिँ गत्यर्थः लघिँ भो... भ्वादिः - कर्मणि प्रयोगः लुङ् लकारः आत्मने पदम् - उत्तम पुरुषः द्विवचनम्