संस्कृत क्रियापदानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

लङ्ग्यन्ते - लङ्ग् - लगिँ गत्यर्थः भ्वादिः - कर्मणि प्रयोगः लट् लकारः आत्मने पदम् - प्रथम पुरुषः बहुवचनम्
लङ्ग्यध्वे - लङ्ग् - लगिँ गत्यर्थः भ्वादिः - कर्मणि प्रयोगः लट् लकारः आत्मने पदम् - प्रथम पुरुषः द्विवचनम्
लङ्ग्यते - लङ्ग् - लगिँ गत्यर्थः भ्वादिः - कर्मणि प्रयोगः लट् लकारः आत्मने पदम् - प्रथम पुरुषः बहुवचनम्
लङ्ग्यामहे - लङ्ग् - लगिँ गत्यर्थः भ्वादिः - कर्मणि प्रयोगः लट् लकारः आत्मने पदम् - मध्यम पुरुषः द्विवचनम्
लङ्ग्यन्ते - लङ्ग् - लगिँ गत्यर्थः भ्वादिः - कर्मणि प्रयोगः लट् लकारः आत्मने पदम् - मध्यम पुरुषः बहुवचनम्