संस्कृत क्रियापदानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

लङ्ग्यास्तम् - लङ्ग् - लगिँ गत्यर्थः भ्वादिः - कर्तरि प्रयोगः आशीर्लिङ् लकारः परस्मै पदम् - मध्यम पुरुषः द्विवचनम्
लङ्ग्यास्व - लङ्ग् - लगिँ गत्यर्थः भ्वादिः - कर्तरि प्रयोगः आशीर्लिङ् लकारः परस्मै पदम् - उत्तम पुरुषः द्विवचनम्
लङ्ग्याद् - लङ्ग् - लगिँ गत्यर्थः भ्वादिः - कर्तरि प्रयोगः आशीर्लिङ् लकारः परस्मै पदम् - प्रथम पुरुषः एकवचनम्
लङ्ग्याः - लङ्ग् - लगिँ गत्यर्थः भ्वादिः - कर्तरि प्रयोगः आशीर्लिङ् लकारः परस्मै पदम् - मध्यम पुरुषः एकवचनम्
लङ्ग्याः - लङ्ग् - लगिँ गत्यर्थः भ्वादिः - कर्तरि प्रयोगः आशीर्लिङ् लकारः परस्मै पदम् - उत्तम पुरुषः बहुवचनम्