संस्कृत क्रियापदानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

अलखिष्ये - लख् - लखँ गत्यर्थः भ्वादिः - कर्मणि प्रयोगः लृङ् लकारः आत्मने पदम् - उत्तम पुरुषः एकवचनम्
अलखिष्येताम् - लख् - लखँ गत्यर्थः भ्वादिः - कर्मणि प्रयोगः लृङ् लकारः आत्मने पदम् - प्रथम पुरुषः द्विवचनम्
अलखिष्यत - लख् - लखँ गत्यर्थः भ्वादिः - कर्मणि प्रयोगः लृङ् लकारः आत्मने पदम् - उत्तम पुरुषः एकवचनम्
अलखिष्यावहि - लख् - लखँ गत्यर्थः भ्वादिः - कर्मणि प्रयोगः लृङ् लकारः आत्मने पदम् - मध्यम पुरुषः द्विवचनम्
अलखिष्यथाः - लख् - लखँ गत्यर्थः भ्वादिः - कर्मणि प्रयोगः लृङ् लकारः आत्मने पदम् - मध्यम पुरुषः एकवचनम्