संस्कृत क्रियापदानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

रेकध्वे - रेक् - रेकृँ शङ्कायाम् भ्वादिः - कर्तरि प्रयोगः लट् लकारः आत्मने पदम् - मध्यम पुरुषः बहुवचनम्
रेकसे - रेक् - रेकृँ शङ्कायाम् भ्वादिः - कर्तरि प्रयोगः लट् लकारः आत्मने पदम् - मध्यम पुरुषः एकवचनम्
रेकध्वे - रेक् - रेकृँ शङ्कायाम् भ्वादिः - कर्तरि प्रयोगः लट् लकारः आत्मने पदम् - मध्यम पुरुषः द्विवचनम्
रेकते - रेक् - रेकृँ शङ्कायाम् भ्वादिः - कर्तरि प्रयोगः लट् लकारः आत्मने पदम् - प्रथम पुरुषः एकवचनम्
रेकावहे - रेक् - रेकृँ शङ्कायाम् भ्वादिः - कर्तरि प्रयोगः लट् लकारः आत्मने पदम् - मध्यम पुरुषः एकवचनम्