संस्कृत क्रियापदानाम् अभ्यासाः - यथोचितं मेलयत

यथोचितं मेलयत


रिङ्ग् - रिगिँ गत्यर्थः भ्वादिः - कर्मणि प्रयोगः विधिलिङ् लकारः आत्मने पदम्

रिङ्ग्येय
उत्तम पुरुषः एकवचनम्
रिङ्ग्येयाताम्
प्रथम पुरुषः द्विवचनम्
रिङ्ग्येध्वम्
मध्यम पुरुषः बहुवचनम्
रिङ्ग्येत
प्रथम पुरुषः एकवचनम्
रिङ्ग्येमहि
उत्तम पुरुषः बहुवचनम्