संस्कृत क्रियापदानाम् अभ्यासाः - यथोचितं मेलयत

यथोचितं मेलयत


रिङ्ग् - रिगिँ गत्यर्थः भ्वादिः - कर्मणि प्रयोगः लृङ् लकारः आत्मने पदम्

अरिङ्गिष्यामहि
उत्तम पुरुषः बहुवचनम्
अरिङ्गिष्यध्वम्
मध्यम पुरुषः बहुवचनम्
अरिङ्गिष्यत
प्रथम पुरुषः एकवचनम्
अरिङ्गिष्येथाम्
मध्यम पुरुषः द्विवचनम्
अरिङ्गिष्यन्त
प्रथम पुरुषः बहुवचनम्