संस्कृत क्रियापदानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

रिरिखिव - रिख् - रिखँ गत्यर्थः इत्यपि ... भ्वादिः - कर्तरि प्रयोगः लिट् लकारः परस्मै पदम् - प्रथम पुरुषः एकवचनम्
रिरेख - रिख् - रिखँ गत्यर्थः इत्यपि ... भ्वादिः - कर्तरि प्रयोगः लिट् लकारः परस्मै पदम् - प्रथम पुरुषः एकवचनम्
रिरेख - रिख् - रिखँ गत्यर्थः इत्यपि ... भ्वादिः - कर्तरि प्रयोगः लिट् लकारः परस्मै पदम् - उत्तम पुरुषः एकवचनम्
रिरिखिम - रिख् - रिखँ गत्यर्थः इत्यपि ... भ्वादिः - कर्तरि प्रयोगः लिट् लकारः परस्मै पदम् - उत्तम पुरुषः बहुवचनम्
रिरिखुः - रिख् - रिखँ गत्यर्थः इत्यपि ... भ्वादिः - कर्तरि प्रयोगः लिट् लकारः परस्मै पदम् - प्रथम पुरुषः बहुवचनम्