संस्कृत क्रियापदानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

राख्यसे - राख् - राखृँ शोषणालमर्थ्योः भ्वादिः - कर्मणि प्रयोगः लट् लकारः आत्मने पदम् - मध्यम पुरुषः बहुवचनम्
राख्यसे - राख् - राखृँ शोषणालमर्थ्योः भ्वादिः - कर्मणि प्रयोगः लट् लकारः आत्मने पदम् - मध्यम पुरुषः एकवचनम्
राख्यध्वे - राख् - राखृँ शोषणालमर्थ्योः भ्वादिः - कर्मणि प्रयोगः लट् लकारः आत्मने पदम् - मध्यम पुरुषः बहुवचनम्
राख्येते - राख् - राखृँ शोषणालमर्थ्योः भ्वादिः - कर्मणि प्रयोगः लट् लकारः आत्मने पदम् - प्रथम पुरुषः द्विवचनम्
राख्यन्ते - राख् - राखृँ शोषणालमर्थ्योः भ्वादिः - कर्मणि प्रयोगः लट् लकारः आत्मने पदम् - प्रथम पुरुषः द्विवचनम्