संस्कृत क्रियापदानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

रभ् + यङ् + णिच् + सन् + णिच् - रभँ राभस्ये भ्वादिः - कर्तरि प्रयोगः लोट् लकारः परस्मै पदम्
रारभ्ययिषयतम् - उत्तम पुरुषः द्विवचनम्
रारभ्ययिषयाम - उत्तम पुरुषः बहुवचनम्
रारभ्ययिषयन्तु - प्रथम पुरुषः बहुवचनम्
रारभ्ययिषयाव - उत्तम पुरुषः द्विवचनम्
रारभ्ययिषयतु - उत्तम पुरुषः एकवचनम्