संस्कृत क्रियापदानाम् अभ्यासाः - यथोचितं मेलयत

यथोचितं मेलयत


रण् - रणँ शब्दार्थः मित् इ... भ्वादिः - कर्तरि प्रयोगः लृट् लकारः परस्मै पदम्

रणिष्यसि
मध्यम पुरुषः एकवचनम्
रणिष्यतः
प्रथम पुरुषः द्विवचनम्
रणिष्यन्ति
प्रथम पुरुषः बहुवचनम्
रणिष्यामः
उत्तम पुरुषः बहुवचनम्
रणिष्यावः
उत्तम पुरुषः द्विवचनम्