संस्कृत क्रियापदानाम् अभ्यासाः - यथोचितं मेलयत

यथोचितं मेलयत


रङ्ग् - रगिँ गत्यर्थः भ्वादिः - कर्मणि प्रयोगः लुट् लकारः आत्मने पदम्

रङ्गिताहे
उत्तम पुरुषः एकवचनम्
रङ्गितास्महे
उत्तम पुरुषः बहुवचनम्
रङ्गितास्वहे
उत्तम पुरुषः द्विवचनम्
रङ्गितासाथे
मध्यम पुरुषः द्विवचनम्
रङ्गितारः
प्रथम पुरुषः बहुवचनम्