संस्कृत क्रियापदानाम् अभ्यासाः - यथोचितं मेलयत

यथोचितं मेलयत


रङ्ग् - रगिँ गत्यर्थः भ्वादिः - कर्तरि प्रयोगः आशीर्लिङ् लकारः परस्मै पदम्

रङ्ग्यास्ताम्
प्रथम पुरुषः द्विवचनम्
रङ्ग्याः
मध्यम पुरुषः एकवचनम्
रङ्ग्याद्
प्रथम पुरुषः एकवचनम्
रङ्ग्यासम्
उत्तम पुरुषः एकवचनम्
रङ्ग्यास्तम्
मध्यम पुरुषः द्विवचनम्