संस्कृत क्रियापदानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

रङ्गथ - रङ्ग् - रगिँ गत्यर्थः भ्वादिः - कर्तरि प्रयोगः लट् लकारः परस्मै पदम् - मध्यम पुरुषः बहुवचनम्
रङ्गतः - रङ्ग् - रगिँ गत्यर्थः भ्वादिः - कर्तरि प्रयोगः लट् लकारः परस्मै पदम् - प्रथम पुरुषः द्विवचनम्
रङ्गामः - रङ्ग् - रगिँ गत्यर्थः भ्वादिः - कर्तरि प्रयोगः लट् लकारः परस्मै पदम् - प्रथम पुरुषः एकवचनम्
रङ्गन्ति - रङ्ग् - रगिँ गत्यर्थः भ्वादिः - कर्तरि प्रयोगः लट् लकारः परस्मै पदम् - उत्तम पुरुषः बहुवचनम्
रङ्गसि - रङ्ग् - रगिँ गत्यर्थः भ्वादिः - कर्तरि प्रयोगः लट् लकारः परस्मै पदम् - मध्यम पुरुषः एकवचनम्