संस्कृत क्रियापदानाम् अभ्यासाः - यथोचितं मेलयत

यथोचितं मेलयत


रङ्ख् - रखिँ गत्यर्थः भ्वादिः - कर्तरि प्रयोगः लिट् लकारः परस्मै पदम्

ररङ्खतुः
प्रथम पुरुषः द्विवचनम्
ररङ्खिथ
मध्यम पुरुषः एकवचनम्
ररङ्खथुः
मध्यम पुरुषः द्विवचनम्
ररङ्खुः
प्रथम पुरुषः बहुवचनम्
ररङ्खिम
उत्तम पुरुषः बहुवचनम्